Declension table of ?sakṣitavyā

Deva

FeminineSingularDualPlural
Nominativesakṣitavyā sakṣitavye sakṣitavyāḥ
Vocativesakṣitavye sakṣitavye sakṣitavyāḥ
Accusativesakṣitavyām sakṣitavye sakṣitavyāḥ
Instrumentalsakṣitavyayā sakṣitavyābhyām sakṣitavyābhiḥ
Dativesakṣitavyāyai sakṣitavyābhyām sakṣitavyābhyaḥ
Ablativesakṣitavyāyāḥ sakṣitavyābhyām sakṣitavyābhyaḥ
Genitivesakṣitavyāyāḥ sakṣitavyayoḥ sakṣitavyānām
Locativesakṣitavyāyām sakṣitavyayoḥ sakṣitavyāsu

Adverb -sakṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria