Declension table of ?sasakṣāṇa

Deva

MasculineSingularDualPlural
Nominativesasakṣāṇaḥ sasakṣāṇau sasakṣāṇāḥ
Vocativesasakṣāṇa sasakṣāṇau sasakṣāṇāḥ
Accusativesasakṣāṇam sasakṣāṇau sasakṣāṇān
Instrumentalsasakṣāṇena sasakṣāṇābhyām sasakṣāṇaiḥ sasakṣāṇebhiḥ
Dativesasakṣāṇāya sasakṣāṇābhyām sasakṣāṇebhyaḥ
Ablativesasakṣāṇāt sasakṣāṇābhyām sasakṣāṇebhyaḥ
Genitivesasakṣāṇasya sasakṣāṇayoḥ sasakṣāṇānām
Locativesasakṣāṇe sasakṣāṇayoḥ sasakṣāṇeṣu

Compound sasakṣāṇa -

Adverb -sasakṣāṇam -sasakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria