Declension table of ?sakṣiṣyat

Deva

NeuterSingularDualPlural
Nominativesakṣiṣyat sakṣiṣyantī sakṣiṣyatī sakṣiṣyanti
Vocativesakṣiṣyat sakṣiṣyantī sakṣiṣyatī sakṣiṣyanti
Accusativesakṣiṣyat sakṣiṣyantī sakṣiṣyatī sakṣiṣyanti
Instrumentalsakṣiṣyatā sakṣiṣyadbhyām sakṣiṣyadbhiḥ
Dativesakṣiṣyate sakṣiṣyadbhyām sakṣiṣyadbhyaḥ
Ablativesakṣiṣyataḥ sakṣiṣyadbhyām sakṣiṣyadbhyaḥ
Genitivesakṣiṣyataḥ sakṣiṣyatoḥ sakṣiṣyatām
Locativesakṣiṣyati sakṣiṣyatoḥ sakṣiṣyatsu

Adverb -sakṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria