Conjugation tables of ?phaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstphaṇāmi phaṇāvaḥ phaṇāmaḥ
Secondphaṇasi phaṇathaḥ phaṇatha
Thirdphaṇati phaṇataḥ phaṇanti


MiddleSingularDualPlural
Firstphaṇe phaṇāvahe phaṇāmahe
Secondphaṇase phaṇethe phaṇadhve
Thirdphaṇate phaṇete phaṇante


PassiveSingularDualPlural
Firstphaṇye phaṇyāvahe phaṇyāmahe
Secondphaṇyase phaṇyethe phaṇyadhve
Thirdphaṇyate phaṇyete phaṇyante


Imperfect

ActiveSingularDualPlural
Firstaphaṇam aphaṇāva aphaṇāma
Secondaphaṇaḥ aphaṇatam aphaṇata
Thirdaphaṇat aphaṇatām aphaṇan


MiddleSingularDualPlural
Firstaphaṇe aphaṇāvahi aphaṇāmahi
Secondaphaṇathāḥ aphaṇethām aphaṇadhvam
Thirdaphaṇata aphaṇetām aphaṇanta


PassiveSingularDualPlural
Firstaphaṇye aphaṇyāvahi aphaṇyāmahi
Secondaphaṇyathāḥ aphaṇyethām aphaṇyadhvam
Thirdaphaṇyata aphaṇyetām aphaṇyanta


Optative

ActiveSingularDualPlural
Firstphaṇeyam phaṇeva phaṇema
Secondphaṇeḥ phaṇetam phaṇeta
Thirdphaṇet phaṇetām phaṇeyuḥ


MiddleSingularDualPlural
Firstphaṇeya phaṇevahi phaṇemahi
Secondphaṇethāḥ phaṇeyāthām phaṇedhvam
Thirdphaṇeta phaṇeyātām phaṇeran


PassiveSingularDualPlural
Firstphaṇyeya phaṇyevahi phaṇyemahi
Secondphaṇyethāḥ phaṇyeyāthām phaṇyedhvam
Thirdphaṇyeta phaṇyeyātām phaṇyeran


Imperative

ActiveSingularDualPlural
Firstphaṇāni phaṇāva phaṇāma
Secondphaṇa phaṇatam phaṇata
Thirdphaṇatu phaṇatām phaṇantu


MiddleSingularDualPlural
Firstphaṇai phaṇāvahai phaṇāmahai
Secondphaṇasva phaṇethām phaṇadhvam
Thirdphaṇatām phaṇetām phaṇantām


PassiveSingularDualPlural
Firstphaṇyai phaṇyāvahai phaṇyāmahai
Secondphaṇyasva phaṇyethām phaṇyadhvam
Thirdphaṇyatām phaṇyetām phaṇyantām


Future

ActiveSingularDualPlural
Firstphaṇiṣyāmi phaṇiṣyāvaḥ phaṇiṣyāmaḥ
Secondphaṇiṣyasi phaṇiṣyathaḥ phaṇiṣyatha
Thirdphaṇiṣyati phaṇiṣyataḥ phaṇiṣyanti


MiddleSingularDualPlural
Firstphaṇiṣye phaṇiṣyāvahe phaṇiṣyāmahe
Secondphaṇiṣyase phaṇiṣyethe phaṇiṣyadhve
Thirdphaṇiṣyate phaṇiṣyete phaṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstphaṇitāsmi phaṇitāsvaḥ phaṇitāsmaḥ
Secondphaṇitāsi phaṇitāsthaḥ phaṇitāstha
Thirdphaṇitā phaṇitārau phaṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaphāṇa paphaṇa paphaṇiva paphaṇima
Secondpaphaṇitha paphaṇathuḥ paphaṇa
Thirdpaphāṇa paphaṇatuḥ paphaṇuḥ


MiddleSingularDualPlural
Firstpaphaṇe paphaṇivahe paphaṇimahe
Secondpaphaṇiṣe paphaṇāthe paphaṇidhve
Thirdpaphaṇe paphaṇāte paphaṇire


Benedictive

ActiveSingularDualPlural
Firstphaṇyāsam phaṇyāsva phaṇyāsma
Secondphaṇyāḥ phaṇyāstam phaṇyāsta
Thirdphaṇyāt phaṇyāstām phaṇyāsuḥ

Participles

Past Passive Participle
phaṇta m. n. phaṇtā f.

Past Active Participle
phaṇtavat m. n. phaṇtavatī f.

Present Active Participle
phaṇat m. n. phaṇantī f.

Present Middle Participle
phaṇamāna m. n. phaṇamānā f.

Present Passive Participle
phaṇyamāna m. n. phaṇyamānā f.

Future Active Participle
phaṇiṣyat m. n. phaṇiṣyantī f.

Future Middle Participle
phaṇiṣyamāṇa m. n. phaṇiṣyamāṇā f.

Future Passive Participle
phaṇitavya m. n. phaṇitavyā f.

Future Passive Participle
phāṇya m. n. phāṇyā f.

Future Passive Participle
phaṇanīya m. n. phaṇanīyā f.

Perfect Active Participle
paphaṇvas m. n. paphaṇuṣī f.

Perfect Middle Participle
paphaṇāna m. n. paphaṇānā f.

Indeclinable forms

Infinitive
phaṇitum

Absolutive
phaṇtvā

Absolutive
-phaṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria