Declension table of ?phaṇitavyā

Deva

FeminineSingularDualPlural
Nominativephaṇitavyā phaṇitavye phaṇitavyāḥ
Vocativephaṇitavye phaṇitavye phaṇitavyāḥ
Accusativephaṇitavyām phaṇitavye phaṇitavyāḥ
Instrumentalphaṇitavyayā phaṇitavyābhyām phaṇitavyābhiḥ
Dativephaṇitavyāyai phaṇitavyābhyām phaṇitavyābhyaḥ
Ablativephaṇitavyāyāḥ phaṇitavyābhyām phaṇitavyābhyaḥ
Genitivephaṇitavyāyāḥ phaṇitavyayoḥ phaṇitavyānām
Locativephaṇitavyāyām phaṇitavyayoḥ phaṇitavyāsu

Adverb -phaṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria