Declension table of ?phāṇya

Deva

MasculineSingularDualPlural
Nominativephāṇyaḥ phāṇyau phāṇyāḥ
Vocativephāṇya phāṇyau phāṇyāḥ
Accusativephāṇyam phāṇyau phāṇyān
Instrumentalphāṇyena phāṇyābhyām phāṇyaiḥ phāṇyebhiḥ
Dativephāṇyāya phāṇyābhyām phāṇyebhyaḥ
Ablativephāṇyāt phāṇyābhyām phāṇyebhyaḥ
Genitivephāṇyasya phāṇyayoḥ phāṇyānām
Locativephāṇye phāṇyayoḥ phāṇyeṣu

Compound phāṇya -

Adverb -phāṇyam -phāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria