Declension table of ?phaṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativephaṇiṣyantī phaṇiṣyantyau phaṇiṣyantyaḥ
Vocativephaṇiṣyanti phaṇiṣyantyau phaṇiṣyantyaḥ
Accusativephaṇiṣyantīm phaṇiṣyantyau phaṇiṣyantīḥ
Instrumentalphaṇiṣyantyā phaṇiṣyantībhyām phaṇiṣyantībhiḥ
Dativephaṇiṣyantyai phaṇiṣyantībhyām phaṇiṣyantībhyaḥ
Ablativephaṇiṣyantyāḥ phaṇiṣyantībhyām phaṇiṣyantībhyaḥ
Genitivephaṇiṣyantyāḥ phaṇiṣyantyoḥ phaṇiṣyantīnām
Locativephaṇiṣyantyām phaṇiṣyantyoḥ phaṇiṣyantīṣu

Compound phaṇiṣyanti - phaṇiṣyantī -

Adverb -phaṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria