Declension table of ?phaṇiṣyat

Deva

NeuterSingularDualPlural
Nominativephaṇiṣyat phaṇiṣyantī phaṇiṣyatī phaṇiṣyanti
Vocativephaṇiṣyat phaṇiṣyantī phaṇiṣyatī phaṇiṣyanti
Accusativephaṇiṣyat phaṇiṣyantī phaṇiṣyatī phaṇiṣyanti
Instrumentalphaṇiṣyatā phaṇiṣyadbhyām phaṇiṣyadbhiḥ
Dativephaṇiṣyate phaṇiṣyadbhyām phaṇiṣyadbhyaḥ
Ablativephaṇiṣyataḥ phaṇiṣyadbhyām phaṇiṣyadbhyaḥ
Genitivephaṇiṣyataḥ phaṇiṣyatoḥ phaṇiṣyatām
Locativephaṇiṣyati phaṇiṣyatoḥ phaṇiṣyatsu

Adverb -phaṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria