Declension table of ?phaṇantī

Deva

FeminineSingularDualPlural
Nominativephaṇantī phaṇantyau phaṇantyaḥ
Vocativephaṇanti phaṇantyau phaṇantyaḥ
Accusativephaṇantīm phaṇantyau phaṇantīḥ
Instrumentalphaṇantyā phaṇantībhyām phaṇantībhiḥ
Dativephaṇantyai phaṇantībhyām phaṇantībhyaḥ
Ablativephaṇantyāḥ phaṇantībhyām phaṇantībhyaḥ
Genitivephaṇantyāḥ phaṇantyoḥ phaṇantīnām
Locativephaṇantyām phaṇantyoḥ phaṇantīṣu

Compound phaṇanti - phaṇantī -

Adverb -phaṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria