Declension table of ?paphaṇuṣī

Deva

FeminineSingularDualPlural
Nominativepaphaṇuṣī paphaṇuṣyau paphaṇuṣyaḥ
Vocativepaphaṇuṣi paphaṇuṣyau paphaṇuṣyaḥ
Accusativepaphaṇuṣīm paphaṇuṣyau paphaṇuṣīḥ
Instrumentalpaphaṇuṣyā paphaṇuṣībhyām paphaṇuṣībhiḥ
Dativepaphaṇuṣyai paphaṇuṣībhyām paphaṇuṣībhyaḥ
Ablativepaphaṇuṣyāḥ paphaṇuṣībhyām paphaṇuṣībhyaḥ
Genitivepaphaṇuṣyāḥ paphaṇuṣyoḥ paphaṇuṣīṇām
Locativepaphaṇuṣyām paphaṇuṣyoḥ paphaṇuṣīṣu

Compound paphaṇuṣi - paphaṇuṣī -

Adverb -paphaṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria