तिङन्तावली ?फण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमफणति फणतः फणन्ति
मध्यमफणसि फणथः फणथ
उत्तमफणामि फणावः फणामः


आत्मनेपदेएकद्विबहु
प्रथमफणते फणेते फणन्ते
मध्यमफणसे फणेथे फणध्वे
उत्तमफणे फणावहे फणामहे


कर्मणिएकद्विबहु
प्रथमफण्यते फण्येते फण्यन्ते
मध्यमफण्यसे फण्येथे फण्यध्वे
उत्तमफण्ये फण्यावहे फण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअफणत् अफणताम् अफणन्
मध्यमअफणः अफणतम् अफणत
उत्तमअफणम् अफणाव अफणाम


आत्मनेपदेएकद्विबहु
प्रथमअफणत अफणेताम् अफणन्त
मध्यमअफणथाः अफणेथाम् अफणध्वम्
उत्तमअफणे अफणावहि अफणामहि


कर्मणिएकद्विबहु
प्रथमअफण्यत अफण्येताम् अफण्यन्त
मध्यमअफण्यथाः अफण्येथाम् अफण्यध्वम्
उत्तमअफण्ये अफण्यावहि अफण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमफणेत् फणेताम् फणेयुः
मध्यमफणेः फणेतम् फणेत
उत्तमफणेयम् फणेव फणेम


आत्मनेपदेएकद्विबहु
प्रथमफणेत फणेयाताम् फणेरन्
मध्यमफणेथाः फणेयाथाम् फणेध्वम्
उत्तमफणेय फणेवहि फणेमहि


कर्मणिएकद्विबहु
प्रथमफण्येत फण्येयाताम् फण्येरन्
मध्यमफण्येथाः फण्येयाथाम् फण्येध्वम्
उत्तमफण्येय फण्येवहि फण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमफणतु फणताम् फणन्तु
मध्यमफण फणतम् फणत
उत्तमफणानि फणाव फणाम


आत्मनेपदेएकद्विबहु
प्रथमफणताम् फणेताम् फणन्ताम्
मध्यमफणस्व फणेथाम् फणध्वम्
उत्तमफणै फणावहै फणामहै


कर्मणिएकद्विबहु
प्रथमफण्यताम् फण्येताम् फण्यन्ताम्
मध्यमफण्यस्व फण्येथाम् फण्यध्वम्
उत्तमफण्यै फण्यावहै फण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमफणिष्यति फणिष्यतः फणिष्यन्ति
मध्यमफणिष्यसि फणिष्यथः फणिष्यथ
उत्तमफणिष्यामि फणिष्यावः फणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमफणिष्यते फणिष्येते फणिष्यन्ते
मध्यमफणिष्यसे फणिष्येथे फणिष्यध्वे
उत्तमफणिष्ये फणिष्यावहे फणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमफणिता फणितारौ फणितारः
मध्यमफणितासि फणितास्थः फणितास्थ
उत्तमफणितास्मि फणितास्वः फणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपफाण पफणतुः पफणुः
मध्यमपफणिथ पफणथुः पफण
उत्तमपफाण पफण पफणिव पफणिम


आत्मनेपदेएकद्विबहु
प्रथमपफणे पफणाते पफणिरे
मध्यमपफणिषे पफणाथे पफणिध्वे
उत्तमपफणे पफणिवहे पफणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमफण्यात् फण्यास्ताम् फण्यासुः
मध्यमफण्याः फण्यास्तम् फण्यास्त
उत्तमफण्यासम् फण्यास्व फण्यास्म

कृदन्त

क्त
फण्त m. n. फण्ता f.

क्तवतु
फण्तवत् m. n. फण्तवती f.

शतृ
फणत् m. n. फणन्ती f.

शानच्
फणमान m. n. फणमाना f.

शानच् कर्मणि
फण्यमान m. n. फण्यमाना f.

लुडादेश पर
फणिष्यत् m. n. फणिष्यन्ती f.

लुडादेश आत्म
फणिष्यमाण m. n. फणिष्यमाणा f.

तव्य
फणितव्य m. n. फणितव्या f.

यत्
फाण्य m. n. फाण्या f.

अनीयर्
फणनीय m. n. फणनीया f.

लिडादेश पर
पफण्वस् m. n. पफणुषी f.

लिडादेश आत्म
पफणान m. n. पफणाना f.

अव्यय

तुमुन्
फणितुम्

क्त्वा
फण्त्वा

ल्यप्
॰फण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria