Declension table of ?phaṇanīya

Deva

MasculineSingularDualPlural
Nominativephaṇanīyaḥ phaṇanīyau phaṇanīyāḥ
Vocativephaṇanīya phaṇanīyau phaṇanīyāḥ
Accusativephaṇanīyam phaṇanīyau phaṇanīyān
Instrumentalphaṇanīyena phaṇanīyābhyām phaṇanīyaiḥ phaṇanīyebhiḥ
Dativephaṇanīyāya phaṇanīyābhyām phaṇanīyebhyaḥ
Ablativephaṇanīyāt phaṇanīyābhyām phaṇanīyebhyaḥ
Genitivephaṇanīyasya phaṇanīyayoḥ phaṇanīyānām
Locativephaṇanīye phaṇanīyayoḥ phaṇanīyeṣu

Compound phaṇanīya -

Adverb -phaṇanīyam -phaṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria