Declension table of ?phaṇyamāna

Deva

NeuterSingularDualPlural
Nominativephaṇyamānam phaṇyamāne phaṇyamānāni
Vocativephaṇyamāna phaṇyamāne phaṇyamānāni
Accusativephaṇyamānam phaṇyamāne phaṇyamānāni
Instrumentalphaṇyamānena phaṇyamānābhyām phaṇyamānaiḥ
Dativephaṇyamānāya phaṇyamānābhyām phaṇyamānebhyaḥ
Ablativephaṇyamānāt phaṇyamānābhyām phaṇyamānebhyaḥ
Genitivephaṇyamānasya phaṇyamānayoḥ phaṇyamānānām
Locativephaṇyamāne phaṇyamānayoḥ phaṇyamāneṣu

Compound phaṇyamāna -

Adverb -phaṇyamānam -phaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria