Declension table of ?phaṇamāna

Deva

MasculineSingularDualPlural
Nominativephaṇamānaḥ phaṇamānau phaṇamānāḥ
Vocativephaṇamāna phaṇamānau phaṇamānāḥ
Accusativephaṇamānam phaṇamānau phaṇamānān
Instrumentalphaṇamānena phaṇamānābhyām phaṇamānaiḥ phaṇamānebhiḥ
Dativephaṇamānāya phaṇamānābhyām phaṇamānebhyaḥ
Ablativephaṇamānāt phaṇamānābhyām phaṇamānebhyaḥ
Genitivephaṇamānasya phaṇamānayoḥ phaṇamānānām
Locativephaṇamāne phaṇamānayoḥ phaṇamāneṣu

Compound phaṇamāna -

Adverb -phaṇamānam -phaṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria