Declension table of ?phaṇanīya

Deva

NeuterSingularDualPlural
Nominativephaṇanīyam phaṇanīye phaṇanīyāni
Vocativephaṇanīya phaṇanīye phaṇanīyāni
Accusativephaṇanīyam phaṇanīye phaṇanīyāni
Instrumentalphaṇanīyena phaṇanīyābhyām phaṇanīyaiḥ
Dativephaṇanīyāya phaṇanīyābhyām phaṇanīyebhyaḥ
Ablativephaṇanīyāt phaṇanīyābhyām phaṇanīyebhyaḥ
Genitivephaṇanīyasya phaṇanīyayoḥ phaṇanīyānām
Locativephaṇanīye phaṇanīyayoḥ phaṇanīyeṣu

Compound phaṇanīya -

Adverb -phaṇanīyam -phaṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria