Declension table of ?phaṇtavat

Deva

MasculineSingularDualPlural
Nominativephaṇtavān phaṇtavantau phaṇtavantaḥ
Vocativephaṇtavan phaṇtavantau phaṇtavantaḥ
Accusativephaṇtavantam phaṇtavantau phaṇtavataḥ
Instrumentalphaṇtavatā phaṇtavadbhyām phaṇtavadbhiḥ
Dativephaṇtavate phaṇtavadbhyām phaṇtavadbhyaḥ
Ablativephaṇtavataḥ phaṇtavadbhyām phaṇtavadbhyaḥ
Genitivephaṇtavataḥ phaṇtavatoḥ phaṇtavatām
Locativephaṇtavati phaṇtavatoḥ phaṇtavatsu

Compound phaṇtavat -

Adverb -phaṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria