Declension table of ?phaṇtavat

Deva

NeuterSingularDualPlural
Nominativephaṇtavat phaṇtavantī phaṇtavatī phaṇtavanti
Vocativephaṇtavat phaṇtavantī phaṇtavatī phaṇtavanti
Accusativephaṇtavat phaṇtavantī phaṇtavatī phaṇtavanti
Instrumentalphaṇtavatā phaṇtavadbhyām phaṇtavadbhiḥ
Dativephaṇtavate phaṇtavadbhyām phaṇtavadbhyaḥ
Ablativephaṇtavataḥ phaṇtavadbhyām phaṇtavadbhyaḥ
Genitivephaṇtavataḥ phaṇtavatoḥ phaṇtavatām
Locativephaṇtavati phaṇtavatoḥ phaṇtavatsu

Adverb -phaṇtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria