Declension table of ?phaṇtavatī

Deva

FeminineSingularDualPlural
Nominativephaṇtavatī phaṇtavatyau phaṇtavatyaḥ
Vocativephaṇtavati phaṇtavatyau phaṇtavatyaḥ
Accusativephaṇtavatīm phaṇtavatyau phaṇtavatīḥ
Instrumentalphaṇtavatyā phaṇtavatībhyām phaṇtavatībhiḥ
Dativephaṇtavatyai phaṇtavatībhyām phaṇtavatībhyaḥ
Ablativephaṇtavatyāḥ phaṇtavatībhyām phaṇtavatībhyaḥ
Genitivephaṇtavatyāḥ phaṇtavatyoḥ phaṇtavatīnām
Locativephaṇtavatyām phaṇtavatyoḥ phaṇtavatīṣu

Compound phaṇtavati - phaṇtavatī -

Adverb -phaṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria