Declension table of ?phaṇiṣyat

Deva

MasculineSingularDualPlural
Nominativephaṇiṣyan phaṇiṣyantau phaṇiṣyantaḥ
Vocativephaṇiṣyan phaṇiṣyantau phaṇiṣyantaḥ
Accusativephaṇiṣyantam phaṇiṣyantau phaṇiṣyataḥ
Instrumentalphaṇiṣyatā phaṇiṣyadbhyām phaṇiṣyadbhiḥ
Dativephaṇiṣyate phaṇiṣyadbhyām phaṇiṣyadbhyaḥ
Ablativephaṇiṣyataḥ phaṇiṣyadbhyām phaṇiṣyadbhyaḥ
Genitivephaṇiṣyataḥ phaṇiṣyatoḥ phaṇiṣyatām
Locativephaṇiṣyati phaṇiṣyatoḥ phaṇiṣyatsu

Compound phaṇiṣyat -

Adverb -phaṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria