Declension table of ?phaṇitavya

Deva

MasculineSingularDualPlural
Nominativephaṇitavyaḥ phaṇitavyau phaṇitavyāḥ
Vocativephaṇitavya phaṇitavyau phaṇitavyāḥ
Accusativephaṇitavyam phaṇitavyau phaṇitavyān
Instrumentalphaṇitavyena phaṇitavyābhyām phaṇitavyaiḥ phaṇitavyebhiḥ
Dativephaṇitavyāya phaṇitavyābhyām phaṇitavyebhyaḥ
Ablativephaṇitavyāt phaṇitavyābhyām phaṇitavyebhyaḥ
Genitivephaṇitavyasya phaṇitavyayoḥ phaṇitavyānām
Locativephaṇitavye phaṇitavyayoḥ phaṇitavyeṣu

Compound phaṇitavya -

Adverb -phaṇitavyam -phaṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria