Declension table of ?phāṇya

Deva

NeuterSingularDualPlural
Nominativephāṇyam phāṇye phāṇyāni
Vocativephāṇya phāṇye phāṇyāni
Accusativephāṇyam phāṇye phāṇyāni
Instrumentalphāṇyena phāṇyābhyām phāṇyaiḥ
Dativephāṇyāya phāṇyābhyām phāṇyebhyaḥ
Ablativephāṇyāt phāṇyābhyām phāṇyebhyaḥ
Genitivephāṇyasya phāṇyayoḥ phāṇyānām
Locativephāṇye phāṇyayoḥ phāṇyeṣu

Compound phāṇya -

Adverb -phāṇyam -phāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria