Declension table of ?paphaṇvas

Deva

MasculineSingularDualPlural
Nominativepaphaṇvān paphaṇvāṃsau paphaṇvāṃsaḥ
Vocativepaphaṇvan paphaṇvāṃsau paphaṇvāṃsaḥ
Accusativepaphaṇvāṃsam paphaṇvāṃsau paphaṇuṣaḥ
Instrumentalpaphaṇuṣā paphaṇvadbhyām paphaṇvadbhiḥ
Dativepaphaṇuṣe paphaṇvadbhyām paphaṇvadbhyaḥ
Ablativepaphaṇuṣaḥ paphaṇvadbhyām paphaṇvadbhyaḥ
Genitivepaphaṇuṣaḥ paphaṇuṣoḥ paphaṇuṣām
Locativepaphaṇuṣi paphaṇuṣoḥ paphaṇvatsu

Compound paphaṇvat -

Adverb -paphaṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria