Conjugation tables of ?muḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmoḍāmi moḍāvaḥ moḍāmaḥ
Secondmoḍasi moḍathaḥ moḍatha
Thirdmoḍati moḍataḥ moḍanti


MiddleSingularDualPlural
Firstmoḍe moḍāvahe moḍāmahe
Secondmoḍase moḍethe moḍadhve
Thirdmoḍate moḍete moḍante


PassiveSingularDualPlural
Firstmuḍye muḍyāvahe muḍyāmahe
Secondmuḍyase muḍyethe muḍyadhve
Thirdmuḍyate muḍyete muḍyante


Imperfect

ActiveSingularDualPlural
Firstamoḍam amoḍāva amoḍāma
Secondamoḍaḥ amoḍatam amoḍata
Thirdamoḍat amoḍatām amoḍan


MiddleSingularDualPlural
Firstamoḍe amoḍāvahi amoḍāmahi
Secondamoḍathāḥ amoḍethām amoḍadhvam
Thirdamoḍata amoḍetām amoḍanta


PassiveSingularDualPlural
Firstamuḍye amuḍyāvahi amuḍyāmahi
Secondamuḍyathāḥ amuḍyethām amuḍyadhvam
Thirdamuḍyata amuḍyetām amuḍyanta


Optative

ActiveSingularDualPlural
Firstmoḍeyam moḍeva moḍema
Secondmoḍeḥ moḍetam moḍeta
Thirdmoḍet moḍetām moḍeyuḥ


MiddleSingularDualPlural
Firstmoḍeya moḍevahi moḍemahi
Secondmoḍethāḥ moḍeyāthām moḍedhvam
Thirdmoḍeta moḍeyātām moḍeran


PassiveSingularDualPlural
Firstmuḍyeya muḍyevahi muḍyemahi
Secondmuḍyethāḥ muḍyeyāthām muḍyedhvam
Thirdmuḍyeta muḍyeyātām muḍyeran


Imperative

ActiveSingularDualPlural
Firstmoḍāni moḍāva moḍāma
Secondmoḍa moḍatam moḍata
Thirdmoḍatu moḍatām moḍantu


MiddleSingularDualPlural
Firstmoḍai moḍāvahai moḍāmahai
Secondmoḍasva moḍethām moḍadhvam
Thirdmoḍatām moḍetām moḍantām


PassiveSingularDualPlural
Firstmuḍyai muḍyāvahai muḍyāmahai
Secondmuḍyasva muḍyethām muḍyadhvam
Thirdmuḍyatām muḍyetām muḍyantām


Future

ActiveSingularDualPlural
Firstmoḍiṣyāmi moḍiṣyāvaḥ moḍiṣyāmaḥ
Secondmoḍiṣyasi moḍiṣyathaḥ moḍiṣyatha
Thirdmoḍiṣyati moḍiṣyataḥ moḍiṣyanti


MiddleSingularDualPlural
Firstmoḍiṣye moḍiṣyāvahe moḍiṣyāmahe
Secondmoḍiṣyase moḍiṣyethe moḍiṣyadhve
Thirdmoḍiṣyate moḍiṣyete moḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmoḍitāsmi moḍitāsvaḥ moḍitāsmaḥ
Secondmoḍitāsi moḍitāsthaḥ moḍitāstha
Thirdmoḍitā moḍitārau moḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumoḍa mumuḍiva mumuḍima
Secondmumoḍitha mumuḍathuḥ mumuḍa
Thirdmumoḍa mumuḍatuḥ mumuḍuḥ


MiddleSingularDualPlural
Firstmumuḍe mumuḍivahe mumuḍimahe
Secondmumuḍiṣe mumuḍāthe mumuḍidhve
Thirdmumuḍe mumuḍāte mumuḍire


Benedictive

ActiveSingularDualPlural
Firstmuḍyāsam muḍyāsva muḍyāsma
Secondmuḍyāḥ muḍyāstam muḍyāsta
Thirdmuḍyāt muḍyāstām muḍyāsuḥ

Participles

Past Passive Participle
muṭṭa m. n. muṭṭā f.

Past Active Participle
muṭṭavat m. n. muṭṭavatī f.

Present Active Participle
moḍat m. n. moḍantī f.

Present Middle Participle
moḍamāna m. n. moḍamānā f.

Present Passive Participle
muḍyamāna m. n. muḍyamānā f.

Future Active Participle
moḍiṣyat m. n. moḍiṣyantī f.

Future Middle Participle
moḍiṣyamāṇa m. n. moḍiṣyamāṇā f.

Future Passive Participle
moḍitavya m. n. moḍitavyā f.

Future Passive Participle
moḍya m. n. moḍyā f.

Future Passive Participle
moḍanīya m. n. moḍanīyā f.

Perfect Active Participle
mumuḍvas m. n. mumuḍuṣī f.

Perfect Middle Participle
mumuḍāna m. n. mumuḍānā f.

Indeclinable forms

Infinitive
moḍitum

Absolutive
muṭṭvā

Absolutive
-muḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria