Declension table of ?moḍiṣyat

Deva

MasculineSingularDualPlural
Nominativemoḍiṣyan moḍiṣyantau moḍiṣyantaḥ
Vocativemoḍiṣyan moḍiṣyantau moḍiṣyantaḥ
Accusativemoḍiṣyantam moḍiṣyantau moḍiṣyataḥ
Instrumentalmoḍiṣyatā moḍiṣyadbhyām moḍiṣyadbhiḥ
Dativemoḍiṣyate moḍiṣyadbhyām moḍiṣyadbhyaḥ
Ablativemoḍiṣyataḥ moḍiṣyadbhyām moḍiṣyadbhyaḥ
Genitivemoḍiṣyataḥ moḍiṣyatoḥ moḍiṣyatām
Locativemoḍiṣyati moḍiṣyatoḥ moḍiṣyatsu

Compound moḍiṣyat -

Adverb -moḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria