Declension table of ?muḍyamāna

Deva

MasculineSingularDualPlural
Nominativemuḍyamānaḥ muḍyamānau muḍyamānāḥ
Vocativemuḍyamāna muḍyamānau muḍyamānāḥ
Accusativemuḍyamānam muḍyamānau muḍyamānān
Instrumentalmuḍyamānena muḍyamānābhyām muḍyamānaiḥ muḍyamānebhiḥ
Dativemuḍyamānāya muḍyamānābhyām muḍyamānebhyaḥ
Ablativemuḍyamānāt muḍyamānābhyām muḍyamānebhyaḥ
Genitivemuḍyamānasya muḍyamānayoḥ muḍyamānānām
Locativemuḍyamāne muḍyamānayoḥ muḍyamāneṣu

Compound muḍyamāna -

Adverb -muḍyamānam -muḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria