Declension table of ?moḍat

Deva

MasculineSingularDualPlural
Nominativemoḍan moḍantau moḍantaḥ
Vocativemoḍan moḍantau moḍantaḥ
Accusativemoḍantam moḍantau moḍataḥ
Instrumentalmoḍatā moḍadbhyām moḍadbhiḥ
Dativemoḍate moḍadbhyām moḍadbhyaḥ
Ablativemoḍataḥ moḍadbhyām moḍadbhyaḥ
Genitivemoḍataḥ moḍatoḥ moḍatām
Locativemoḍati moḍatoḥ moḍatsu

Compound moḍat -

Adverb -moḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria