Declension table of ?moḍiṣyat

Deva

NeuterSingularDualPlural
Nominativemoḍiṣyat moḍiṣyantī moḍiṣyatī moḍiṣyanti
Vocativemoḍiṣyat moḍiṣyantī moḍiṣyatī moḍiṣyanti
Accusativemoḍiṣyat moḍiṣyantī moḍiṣyatī moḍiṣyanti
Instrumentalmoḍiṣyatā moḍiṣyadbhyām moḍiṣyadbhiḥ
Dativemoḍiṣyate moḍiṣyadbhyām moḍiṣyadbhyaḥ
Ablativemoḍiṣyataḥ moḍiṣyadbhyām moḍiṣyadbhyaḥ
Genitivemoḍiṣyataḥ moḍiṣyatoḥ moḍiṣyatām
Locativemoḍiṣyati moḍiṣyatoḥ moḍiṣyatsu

Adverb -moḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria