Declension table of ?moḍamāna

Deva

NeuterSingularDualPlural
Nominativemoḍamānam moḍamāne moḍamānāni
Vocativemoḍamāna moḍamāne moḍamānāni
Accusativemoḍamānam moḍamāne moḍamānāni
Instrumentalmoḍamānena moḍamānābhyām moḍamānaiḥ
Dativemoḍamānāya moḍamānābhyām moḍamānebhyaḥ
Ablativemoḍamānāt moḍamānābhyām moḍamānebhyaḥ
Genitivemoḍamānasya moḍamānayoḥ moḍamānānām
Locativemoḍamāne moḍamānayoḥ moḍamāneṣu

Compound moḍamāna -

Adverb -moḍamānam -moḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria