Declension table of ?moḍanīya

Deva

NeuterSingularDualPlural
Nominativemoḍanīyam moḍanīye moḍanīyāni
Vocativemoḍanīya moḍanīye moḍanīyāni
Accusativemoḍanīyam moḍanīye moḍanīyāni
Instrumentalmoḍanīyena moḍanīyābhyām moḍanīyaiḥ
Dativemoḍanīyāya moḍanīyābhyām moḍanīyebhyaḥ
Ablativemoḍanīyāt moḍanīyābhyām moḍanīyebhyaḥ
Genitivemoḍanīyasya moḍanīyayoḥ moḍanīyānām
Locativemoḍanīye moḍanīyayoḥ moḍanīyeṣu

Compound moḍanīya -

Adverb -moḍanīyam -moḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria