Declension table of ?moḍitavya

Deva

MasculineSingularDualPlural
Nominativemoḍitavyaḥ moḍitavyau moḍitavyāḥ
Vocativemoḍitavya moḍitavyau moḍitavyāḥ
Accusativemoḍitavyam moḍitavyau moḍitavyān
Instrumentalmoḍitavyena moḍitavyābhyām moḍitavyaiḥ moḍitavyebhiḥ
Dativemoḍitavyāya moḍitavyābhyām moḍitavyebhyaḥ
Ablativemoḍitavyāt moḍitavyābhyām moḍitavyebhyaḥ
Genitivemoḍitavyasya moḍitavyayoḥ moḍitavyānām
Locativemoḍitavye moḍitavyayoḥ moḍitavyeṣu

Compound moḍitavya -

Adverb -moḍitavyam -moḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria