Declension table of ?moḍantī

Deva

FeminineSingularDualPlural
Nominativemoḍantī moḍantyau moḍantyaḥ
Vocativemoḍanti moḍantyau moḍantyaḥ
Accusativemoḍantīm moḍantyau moḍantīḥ
Instrumentalmoḍantyā moḍantībhyām moḍantībhiḥ
Dativemoḍantyai moḍantībhyām moḍantībhyaḥ
Ablativemoḍantyāḥ moḍantībhyām moḍantībhyaḥ
Genitivemoḍantyāḥ moḍantyoḥ moḍantīnām
Locativemoḍantyām moḍantyoḥ moḍantīṣu

Compound moḍanti - moḍantī -

Adverb -moḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria