Declension table of ?moḍamānā

Deva

FeminineSingularDualPlural
Nominativemoḍamānā moḍamāne moḍamānāḥ
Vocativemoḍamāne moḍamāne moḍamānāḥ
Accusativemoḍamānām moḍamāne moḍamānāḥ
Instrumentalmoḍamānayā moḍamānābhyām moḍamānābhiḥ
Dativemoḍamānāyai moḍamānābhyām moḍamānābhyaḥ
Ablativemoḍamānāyāḥ moḍamānābhyām moḍamānābhyaḥ
Genitivemoḍamānāyāḥ moḍamānayoḥ moḍamānānām
Locativemoḍamānāyām moḍamānayoḥ moḍamānāsu

Adverb -moḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria