Declension table of ?moḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativemoḍiṣyantī moḍiṣyantyau moḍiṣyantyaḥ
Vocativemoḍiṣyanti moḍiṣyantyau moḍiṣyantyaḥ
Accusativemoḍiṣyantīm moḍiṣyantyau moḍiṣyantīḥ
Instrumentalmoḍiṣyantyā moḍiṣyantībhyām moḍiṣyantībhiḥ
Dativemoḍiṣyantyai moḍiṣyantībhyām moḍiṣyantībhyaḥ
Ablativemoḍiṣyantyāḥ moḍiṣyantībhyām moḍiṣyantībhyaḥ
Genitivemoḍiṣyantyāḥ moḍiṣyantyoḥ moḍiṣyantīnām
Locativemoḍiṣyantyām moḍiṣyantyoḥ moḍiṣyantīṣu

Compound moḍiṣyanti - moḍiṣyantī -

Adverb -moḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria