Declension table of ?moḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemoḍiṣyamāṇam moḍiṣyamāṇe moḍiṣyamāṇāni
Vocativemoḍiṣyamāṇa moḍiṣyamāṇe moḍiṣyamāṇāni
Accusativemoḍiṣyamāṇam moḍiṣyamāṇe moḍiṣyamāṇāni
Instrumentalmoḍiṣyamāṇena moḍiṣyamāṇābhyām moḍiṣyamāṇaiḥ
Dativemoḍiṣyamāṇāya moḍiṣyamāṇābhyām moḍiṣyamāṇebhyaḥ
Ablativemoḍiṣyamāṇāt moḍiṣyamāṇābhyām moḍiṣyamāṇebhyaḥ
Genitivemoḍiṣyamāṇasya moḍiṣyamāṇayoḥ moḍiṣyamāṇānām
Locativemoḍiṣyamāṇe moḍiṣyamāṇayoḥ moḍiṣyamāṇeṣu

Compound moḍiṣyamāṇa -

Adverb -moḍiṣyamāṇam -moḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria