Declension table of ?moḍanīyā

Deva

FeminineSingularDualPlural
Nominativemoḍanīyā moḍanīye moḍanīyāḥ
Vocativemoḍanīye moḍanīye moḍanīyāḥ
Accusativemoḍanīyām moḍanīye moḍanīyāḥ
Instrumentalmoḍanīyayā moḍanīyābhyām moḍanīyābhiḥ
Dativemoḍanīyāyai moḍanīyābhyām moḍanīyābhyaḥ
Ablativemoḍanīyāyāḥ moḍanīyābhyām moḍanīyābhyaḥ
Genitivemoḍanīyāyāḥ moḍanīyayoḥ moḍanīyānām
Locativemoḍanīyāyām moḍanīyayoḥ moḍanīyāsu

Adverb -moḍanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria