Declension table of ?moḍya

Deva

MasculineSingularDualPlural
Nominativemoḍyaḥ moḍyau moḍyāḥ
Vocativemoḍya moḍyau moḍyāḥ
Accusativemoḍyam moḍyau moḍyān
Instrumentalmoḍyena moḍyābhyām moḍyaiḥ moḍyebhiḥ
Dativemoḍyāya moḍyābhyām moḍyebhyaḥ
Ablativemoḍyāt moḍyābhyām moḍyebhyaḥ
Genitivemoḍyasya moḍyayoḥ moḍyānām
Locativemoḍye moḍyayoḥ moḍyeṣu

Compound moḍya -

Adverb -moḍyam -moḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria