Declension table of ?moḍanīya

Deva

MasculineSingularDualPlural
Nominativemoḍanīyaḥ moḍanīyau moḍanīyāḥ
Vocativemoḍanīya moḍanīyau moḍanīyāḥ
Accusativemoḍanīyam moḍanīyau moḍanīyān
Instrumentalmoḍanīyena moḍanīyābhyām moḍanīyaiḥ moḍanīyebhiḥ
Dativemoḍanīyāya moḍanīyābhyām moḍanīyebhyaḥ
Ablativemoḍanīyāt moḍanīyābhyām moḍanīyebhyaḥ
Genitivemoḍanīyasya moḍanīyayoḥ moḍanīyānām
Locativemoḍanīye moḍanīyayoḥ moḍanīyeṣu

Compound moḍanīya -

Adverb -moḍanīyam -moḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria