Declension table of ?moḍitavyā

Deva

FeminineSingularDualPlural
Nominativemoḍitavyā moḍitavye moḍitavyāḥ
Vocativemoḍitavye moḍitavye moḍitavyāḥ
Accusativemoḍitavyām moḍitavye moḍitavyāḥ
Instrumentalmoḍitavyayā moḍitavyābhyām moḍitavyābhiḥ
Dativemoḍitavyāyai moḍitavyābhyām moḍitavyābhyaḥ
Ablativemoḍitavyāyāḥ moḍitavyābhyām moḍitavyābhyaḥ
Genitivemoḍitavyāyāḥ moḍitavyayoḥ moḍitavyānām
Locativemoḍitavyāyām moḍitavyayoḥ moḍitavyāsu

Adverb -moḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria