Declension table of ?moḍat

Deva

NeuterSingularDualPlural
Nominativemoḍat moḍantī moḍatī moḍanti
Vocativemoḍat moḍantī moḍatī moḍanti
Accusativemoḍat moḍantī moḍatī moḍanti
Instrumentalmoḍatā moḍadbhyām moḍadbhiḥ
Dativemoḍate moḍadbhyām moḍadbhyaḥ
Ablativemoḍataḥ moḍadbhyām moḍadbhyaḥ
Genitivemoḍataḥ moḍatoḥ moḍatām
Locativemoḍati moḍatoḥ moḍatsu

Adverb -moḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria