Declension table of ?moḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemoḍiṣyamāṇaḥ moḍiṣyamāṇau moḍiṣyamāṇāḥ
Vocativemoḍiṣyamāṇa moḍiṣyamāṇau moḍiṣyamāṇāḥ
Accusativemoḍiṣyamāṇam moḍiṣyamāṇau moḍiṣyamāṇān
Instrumentalmoḍiṣyamāṇena moḍiṣyamāṇābhyām moḍiṣyamāṇaiḥ moḍiṣyamāṇebhiḥ
Dativemoḍiṣyamāṇāya moḍiṣyamāṇābhyām moḍiṣyamāṇebhyaḥ
Ablativemoḍiṣyamāṇāt moḍiṣyamāṇābhyām moḍiṣyamāṇebhyaḥ
Genitivemoḍiṣyamāṇasya moḍiṣyamāṇayoḥ moḍiṣyamāṇānām
Locativemoḍiṣyamāṇe moḍiṣyamāṇayoḥ moḍiṣyamāṇeṣu

Compound moḍiṣyamāṇa -

Adverb -moḍiṣyamāṇam -moḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria