Declension table of ?moḍamāna

Deva

MasculineSingularDualPlural
Nominativemoḍamānaḥ moḍamānau moḍamānāḥ
Vocativemoḍamāna moḍamānau moḍamānāḥ
Accusativemoḍamānam moḍamānau moḍamānān
Instrumentalmoḍamānena moḍamānābhyām moḍamānaiḥ moḍamānebhiḥ
Dativemoḍamānāya moḍamānābhyām moḍamānebhyaḥ
Ablativemoḍamānāt moḍamānābhyām moḍamānebhyaḥ
Genitivemoḍamānasya moḍamānayoḥ moḍamānānām
Locativemoḍamāne moḍamānayoḥ moḍamāneṣu

Compound moḍamāna -

Adverb -moḍamānam -moḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria