Conjugation tables of ?mānth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmānthāmi mānthāvaḥ mānthāmaḥ
Secondmānthasi mānthathaḥ mānthatha
Thirdmānthati mānthataḥ mānthanti


MiddleSingularDualPlural
Firstmānthe mānthāvahe mānthāmahe
Secondmānthase mānthethe mānthadhve
Thirdmānthate mānthete mānthante


PassiveSingularDualPlural
Firstmānthye mānthyāvahe mānthyāmahe
Secondmānthyase mānthyethe mānthyadhve
Thirdmānthyate mānthyete mānthyante


Imperfect

ActiveSingularDualPlural
Firstamāntham amānthāva amānthāma
Secondamānthaḥ amānthatam amānthata
Thirdamānthat amānthatām amānthan


MiddleSingularDualPlural
Firstamānthe amānthāvahi amānthāmahi
Secondamānthathāḥ amānthethām amānthadhvam
Thirdamānthata amānthetām amānthanta


PassiveSingularDualPlural
Firstamānthye amānthyāvahi amānthyāmahi
Secondamānthyathāḥ amānthyethām amānthyadhvam
Thirdamānthyata amānthyetām amānthyanta


Optative

ActiveSingularDualPlural
Firstmāntheyam māntheva mānthema
Secondmāntheḥ mānthetam māntheta
Thirdmānthet mānthetām māntheyuḥ


MiddleSingularDualPlural
Firstmāntheya mānthevahi mānthemahi
Secondmānthethāḥ māntheyāthām mānthedhvam
Thirdmāntheta māntheyātām māntheran


PassiveSingularDualPlural
Firstmānthyeya mānthyevahi mānthyemahi
Secondmānthyethāḥ mānthyeyāthām mānthyedhvam
Thirdmānthyeta mānthyeyātām mānthyeran


Imperative

ActiveSingularDualPlural
Firstmānthāni mānthāva mānthāma
Secondmāntha mānthatam mānthata
Thirdmānthatu mānthatām mānthantu


MiddleSingularDualPlural
Firstmānthai mānthāvahai mānthāmahai
Secondmānthasva mānthethām mānthadhvam
Thirdmānthatām mānthetām mānthantām


PassiveSingularDualPlural
Firstmānthyai mānthyāvahai mānthyāmahai
Secondmānthyasva mānthyethām mānthyadhvam
Thirdmānthyatām mānthyetām mānthyantām


Future

ActiveSingularDualPlural
Firstmānthiṣyāmi mānthiṣyāvaḥ mānthiṣyāmaḥ
Secondmānthiṣyasi mānthiṣyathaḥ mānthiṣyatha
Thirdmānthiṣyati mānthiṣyataḥ mānthiṣyanti


MiddleSingularDualPlural
Firstmānthiṣye mānthiṣyāvahe mānthiṣyāmahe
Secondmānthiṣyase mānthiṣyethe mānthiṣyadhve
Thirdmānthiṣyate mānthiṣyete mānthiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmānthitāsmi mānthitāsvaḥ mānthitāsmaḥ
Secondmānthitāsi mānthitāsthaḥ mānthitāstha
Thirdmānthitā mānthitārau mānthitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāntha mamānthiva mamānthima
Secondmamānthitha mamānthathuḥ mamāntha
Thirdmamāntha mamānthatuḥ mamānthuḥ


MiddleSingularDualPlural
Firstmamānthe mamānthivahe mamānthimahe
Secondmamānthiṣe mamānthāthe mamānthidhve
Thirdmamānthe mamānthāte mamānthire


Benedictive

ActiveSingularDualPlural
Firstmānthyāsam mānthyāsva mānthyāsma
Secondmānthyāḥ mānthyāstam mānthyāsta
Thirdmānthyāt mānthyāstām mānthyāsuḥ

Participles

Past Passive Participle
mānthita m. n. mānthitā f.

Past Active Participle
mānthitavat m. n. mānthitavatī f.

Present Active Participle
mānthat m. n. mānthantī f.

Present Middle Participle
mānthamāna m. n. mānthamānā f.

Present Passive Participle
mānthyamāna m. n. mānthyamānā f.

Future Active Participle
mānthiṣyat m. n. mānthiṣyantī f.

Future Middle Participle
mānthiṣyamāṇa m. n. mānthiṣyamāṇā f.

Future Passive Participle
mānthitavya m. n. mānthitavyā f.

Future Passive Participle
mānthya m. n. mānthyā f.

Future Passive Participle
mānthanīya m. n. mānthanīyā f.

Perfect Active Participle
mamānthvas m. n. mamānthuṣī f.

Perfect Middle Participle
mamānthāna m. n. mamānthānā f.

Indeclinable forms

Infinitive
mānthitum

Absolutive
mānthitvā

Absolutive
-mānthya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria