Declension table of ?mānthanīyā

Deva

FeminineSingularDualPlural
Nominativemānthanīyā mānthanīye mānthanīyāḥ
Vocativemānthanīye mānthanīye mānthanīyāḥ
Accusativemānthanīyām mānthanīye mānthanīyāḥ
Instrumentalmānthanīyayā mānthanīyābhyām mānthanīyābhiḥ
Dativemānthanīyāyai mānthanīyābhyām mānthanīyābhyaḥ
Ablativemānthanīyāyāḥ mānthanīyābhyām mānthanīyābhyaḥ
Genitivemānthanīyāyāḥ mānthanīyayoḥ mānthanīyānām
Locativemānthanīyāyām mānthanīyayoḥ mānthanīyāsu

Adverb -mānthanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria