Declension table of ?mānthitavya

Deva

NeuterSingularDualPlural
Nominativemānthitavyam mānthitavye mānthitavyāni
Vocativemānthitavya mānthitavye mānthitavyāni
Accusativemānthitavyam mānthitavye mānthitavyāni
Instrumentalmānthitavyena mānthitavyābhyām mānthitavyaiḥ
Dativemānthitavyāya mānthitavyābhyām mānthitavyebhyaḥ
Ablativemānthitavyāt mānthitavyābhyām mānthitavyebhyaḥ
Genitivemānthitavyasya mānthitavyayoḥ mānthitavyānām
Locativemānthitavye mānthitavyayoḥ mānthitavyeṣu

Compound mānthitavya -

Adverb -mānthitavyam -mānthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria