Declension table of ?mānthitā

Deva

FeminineSingularDualPlural
Nominativemānthitā mānthite mānthitāḥ
Vocativemānthite mānthite mānthitāḥ
Accusativemānthitām mānthite mānthitāḥ
Instrumentalmānthitayā mānthitābhyām mānthitābhiḥ
Dativemānthitāyai mānthitābhyām mānthitābhyaḥ
Ablativemānthitāyāḥ mānthitābhyām mānthitābhyaḥ
Genitivemānthitāyāḥ mānthitayoḥ mānthitānām
Locativemānthitāyām mānthitayoḥ mānthitāsu

Adverb -mānthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria