Declension table of ?mānthiṣyat

Deva

NeuterSingularDualPlural
Nominativemānthiṣyat mānthiṣyantī mānthiṣyatī mānthiṣyanti
Vocativemānthiṣyat mānthiṣyantī mānthiṣyatī mānthiṣyanti
Accusativemānthiṣyat mānthiṣyantī mānthiṣyatī mānthiṣyanti
Instrumentalmānthiṣyatā mānthiṣyadbhyām mānthiṣyadbhiḥ
Dativemānthiṣyate mānthiṣyadbhyām mānthiṣyadbhyaḥ
Ablativemānthiṣyataḥ mānthiṣyadbhyām mānthiṣyadbhyaḥ
Genitivemānthiṣyataḥ mānthiṣyatoḥ mānthiṣyatām
Locativemānthiṣyati mānthiṣyatoḥ mānthiṣyatsu

Adverb -mānthiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria