Declension table of ?mānthita

Deva

NeuterSingularDualPlural
Nominativemānthitam mānthite mānthitāni
Vocativemānthita mānthite mānthitāni
Accusativemānthitam mānthite mānthitāni
Instrumentalmānthitena mānthitābhyām mānthitaiḥ
Dativemānthitāya mānthitābhyām mānthitebhyaḥ
Ablativemānthitāt mānthitābhyām mānthitebhyaḥ
Genitivemānthitasya mānthitayoḥ mānthitānām
Locativemānthite mānthitayoḥ mānthiteṣu

Compound mānthita -

Adverb -mānthitam -mānthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria