Declension table of ?mānthamāna

Deva

NeuterSingularDualPlural
Nominativemānthamānam mānthamāne mānthamānāni
Vocativemānthamāna mānthamāne mānthamānāni
Accusativemānthamānam mānthamāne mānthamānāni
Instrumentalmānthamānena mānthamānābhyām mānthamānaiḥ
Dativemānthamānāya mānthamānābhyām mānthamānebhyaḥ
Ablativemānthamānāt mānthamānābhyām mānthamānebhyaḥ
Genitivemānthamānasya mānthamānayoḥ mānthamānānām
Locativemānthamāne mānthamānayoḥ mānthamāneṣu

Compound mānthamāna -

Adverb -mānthamānam -mānthamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria