Declension table of ?mamānthvas

Deva

MasculineSingularDualPlural
Nominativemamānthvān mamānthvāṃsau mamānthvāṃsaḥ
Vocativemamānthvan mamānthvāṃsau mamānthvāṃsaḥ
Accusativemamānthvāṃsam mamānthvāṃsau mamānthuṣaḥ
Instrumentalmamānthuṣā mamānthvadbhyām mamānthvadbhiḥ
Dativemamānthuṣe mamānthvadbhyām mamānthvadbhyaḥ
Ablativemamānthuṣaḥ mamānthvadbhyām mamānthvadbhyaḥ
Genitivemamānthuṣaḥ mamānthuṣoḥ mamānthuṣām
Locativemamānthuṣi mamānthuṣoḥ mamānthvatsu

Compound mamānthvat -

Adverb -mamānthvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria