Declension table of ?mānthat

Deva

MasculineSingularDualPlural
Nominativemānthan mānthantau mānthantaḥ
Vocativemānthan mānthantau mānthantaḥ
Accusativemānthantam mānthantau mānthataḥ
Instrumentalmānthatā mānthadbhyām mānthadbhiḥ
Dativemānthate mānthadbhyām mānthadbhyaḥ
Ablativemānthataḥ mānthadbhyām mānthadbhyaḥ
Genitivemānthataḥ mānthatoḥ mānthatām
Locativemānthati mānthatoḥ mānthatsu

Compound mānthat -

Adverb -mānthantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria